Rig Veda Book 3 Hymn 62
1
इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन |
कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः ||
imā u vāṃ bhṛmayo manyamānā yuvāvate na tujyā abhūvan |
kva tyadindrāvaruṇā yaśo vāṃ yena smā sinaṃ bharathaḥ sakhibhyaḥ ||
2
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति |
सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे ||
ayamu vāṃ purutamo rayīyañchaśvattamamavase johavīti |
sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛṇutaṃ havamme ||
3
अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः |
अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः ||
asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ |
asmān varūtrīḥ śaraṇairavantvasmān hotrā bhāratī dakṣiṇābhiḥ ||
4
बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य |
रास्व रत्नानि दाशुषे ||
bṛhaspate juṣasva no havyāni viśvadevya |
rāsva ratnāni dāśuṣe ||
5
शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत |
अनाम्योज आचके ||
śucimarkairbṛhaspatimadhvareṣu namasyata |
anāmyoja ācake ||
6
वर्षभं चर्षणीनां विश्वरूपमदाभ्यम |
बर्हस्पतिंवरेण्यम ||
vṛṣabhaṃ carṣaṇīnāṃ viśvarūpamadābhyam |
bṛhaspatiṃvareṇyam ||
7
इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी |
अस्माभिस्तुभ्यं शस्यते ||
iyaṃ te pūṣannāghṛṇe suṣṭutirdeva navyasī |
asmābhistubhyaṃ śasyate ||
8
तां जुषस्व गिरं मम वाजयन्तीमवा धियम |
वधूयुरिव योषणाम ||
tāṃ juṣasva ghiraṃ mama vājayantīmavā dhiyam |
vadhūyuriva yoṣaṇām ||
9
यो विश्वाभि विपश्यति भुवना सं च पश्यति |
स नः पूषाविता भुवत ||
yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
sa naḥ pūṣāvitā bhuvat ||
10
तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि |
धियो यो नः परचोदयात ||
tat saviturvareṇyaṃ bhargho devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
11
देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या |
भगस्य रातिमीमहे ||
devasya saviturvayaṃ vājayantaḥ purandhyā |
bhaghasya rātimīmahe ||
12
देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः |
नमस्यन्ति धियेषिताः ||
devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ |
namasyanti dhiyeṣitāḥ ||
13
सोमो जिगाति गातुविद देवानामेति निष्क्र्तम |
रतस्य योनिमासदम ||
somo jighāti ghātuvid devānāmeti niṣkṛtam |
ṛtasya yonimāsadam ||
14
सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे |
अनमीवा इषस करत ||
somo asmabhyaṃ dvipade catuṣpade ca paśave |
anamīvā iṣas karat ||
15
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः |
सोमः सधस्थमासदत ||
asmākamāyurvardhayannabhimātīḥ sahamānaḥ |
somaḥ sadhasthamāsadat ||
16
आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम |
मध्वा रजांसि सुक्रतू ||
ā no mitrāvaruṇā ghṛtairghavyūtimukṣatam |
madhvā rajāṃsi sukratū ||
17
उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः |
दराघिष्ठाभिः शुचिव्रता ||
uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ |
drāghiṣṭhābhiḥ śucivratā ||
18
गर्णाना जमदग्निना योनाव रतस्य सीदतम |
पातं सोमं रताव्र्धा ||
ghṛṇānā jamadaghninā yonāv ṛtasya sīdatam |
pātaṃ somaṃ ṛtāvṛdhā ||
Audio bisa dipelajari di https://www.aurobindo.ru/workings/matherials/rigveda/03/03-062.htm
Referensi:
https://www.sacred-texts.com/hin/rvsan/rv03062.htm
https://www.aurobindo.ru/workings/matherials/rigveda/03/03-062.htm